林主夜叉经
林主夜叉经
10. Aa.lavakasutta.m
如是我闻,从前,世尊曾经住在森林里林主夜叉的地域里。
Eva.m me suta.m: eka.m samaya.m bhagavaa aa.laviya.m viharati aa.lavakassayakkhassa bhavane/
一天,林主夜叉走到世尊那里,对世尊说道:“出来,沙门!”
Atha kho aa.lavako yakkho yena bhagavaa tenupasa^nkami; upasa^nkamitvaa bhagavanta.m etadavoca: "nikkhama, sama.naa"ti/
“遵命,朋友!”世尊走了出来。
"Saadhaavuso"-ti bhagavaa nikkhami/
“进去,沙门!”
"Pavisa, sama.naa"ti/
“遵命,朋友!”世尊走了进去。
"Saadhaavuso"ti bhagavaapaavisi/
第二次,林主夜叉又对世尊说道:“出来,沙门!”
“遵命,朋友!”世尊走了出来。
“进去,沙门!”
“遵命,朋友!”世尊走了进去。
Dutiyampi kho ...pe...
第三次,林主夜叉仍对世尊说道:“出来,沙门!”
tatiyampi kho aa.lavako yakkho bhagavanta.m etada-voca: "nikkhama, sama.naa"ti/
“遵命,朋友!”世尊走了出来。
"Saadhaavuso"ti bhagavaa nikkhami/
“进去,沙门!”
"Pavisa,sama.naa"ti/
“遵命,朋友!”世尊走了进去。
"Saadhaavuso"ti bhagavaa paavisi/
第四次,林主夜叉还是对世尊说道:“出来,沙门!”
Catutthampi kho aa.lavako yakkho bhagavanta.m etadavoca: "nikkhama,sama.naa"ti/
“朋友,我不出来了。你想干什么就干吧!”
"Na khvaaha.m ta.m, aavuso, nikkhamissaami/ Ya.m te kara.niiya.m, ta.mkarohii"ti/
“沙门啊!我要问你一个问题,如果你回答不了,我将捣毁你的思想,撕碎你的心,提起你的双脚,把你扔到恒河对岸去。”
"Pa~nha.m ta.m, sama.na, pucchissaami/ Sace me na byaakarissasi, citta.m vaate khipissaami, hadaya.m vaa te phaalessaami, paadesu vaa gahetvaa paaraga^ngaayakhipissaamii"ti/
“朋友啊!在这神界、魔界和梵界,在这婆罗门、沙门、神和人中间,我还没遇见过谁能捣毁我的思想,撕碎我的心,提起我的双脚,把我扔到恒河对岸。朋友啊!你想问什么就问吧!?
"Na khvaaha.m ta.m, aavuso, passaami sadevake loke samaarake sabrahmakesassama.nabraahma.niyaa pajaaya sadevamanussaaya yo me citta.m vaa khipeyyahadaya.m vaa phaaleyya paadesu vaa gahetvaa paaraga^ngaaya khipeyya/ Api ca tva.m,aavuso, puccha yadaaka^nkhasii"ti/
于是,林主夜叉用偈颂对世尊说道:
Atha kho aa.lavako yakkho bhagavanta.mgaathaaya ajjhabhaasi:
181 “在这世上,什么是人的最宝贵财富?遵行什么,带来幸福?什么味儿最美?什么是人们称说的最好生活?”
183. "Ki.m suudha vitta.m purisassa se.t.tha.m, ki.m su suci.n.na.m sukhamaava-haati;
ki.m su have saadutara.m rasaana.m, katha.m jiivi.m jiivitamaahu se.t.tha.m"/
182 “在这世上,信仰是人的最宝贵财富;遵行正法,带来幸福;真理的味儿最美;智慧的生活是人们称说的最好生活。”
184. "Saddhiidha vitta.m purisassa se.t.tha.m, dhammo suci.n.no sukhamaava-haati;
sacca.m have saadutara.m rasaana.m, pa~n~naajiivi.m jiivitamaahu se.t.tha.m"/
183 “怎样渡过水流?怎样渡过海洋?怎样克服痛苦?怎样获得纯洁?”
185. "Katha.m su tarati ogha.m, katha.m su tarati a.n.nava.m;
katha.m su dukkhamacceti, katha.m su parisujjhati"/
184 “凭信仰渡过水流,凭勤勉渡过海洋,凭勇力【viiriya,原意为“精进”】克服痛苦,凭智慧获得纯洁。”
186. "Saddhaa tarati ogha.m, appamaadena a.n.nava.m;
viiriyena dukkhamacceti, pa~n~naaya parisujjhati"/
185 “怎样获得智慧?怎样获得财富?怎样获得声誉?怎样获得朋友?从这世到那世。怎样临终不悲伤?”
187. "Katha.m su labhate pa~n~na.m, katha.m su vindate dhana.m;
katha.m su kitti.m pappoti, katha.m mittaani ganthati;
asmaa lokaa para.m loka.m, katha.m pecca na socati"/
186 “乐于聆听和信仰达到涅槃的阿罗汉法,勤勉努力,有见识,这样的人能获得智慧。
188. "Saddahaano arahata.m, dhamma.m nibbaanapattiyaa;
sussuusa.m labhate pa~n~na.m, appamatto vicakkha.no/
187 “行为正当,有耐心,有活力的人获得财富,凭真理获得声誉,凭施舍获得朋友。
189. "Patiruupakaarii dhuravaa, u.t.thaataa vindate dhana.m;
saccena kitti.m pappoti, dada.m mittaani ganthati/
188 “有信仰的持家者,具备四法:诚实、公正、坚定、慷慨,他从这世到那世,临终不悲伤。
190. "Yassete caturo dhammaa, saddhassa gharamesino;
sacca.m dhammo dhiti caago, sa ve pecca na socati/
189 “请去问问其他各位沙门、婆罗门:在这世上,是否有比诚实、自制、慷慨、忍耐更重要的美德?”
191. "I^ngha a~n~nepi pucchassu, puthuu sama.nabraahma.ne;
yadi saccaa damaa caagaa, khantyaa bhiyyodha vijjati"/
190 “何必还要去问其他各位沙门、婆罗门呢?现在我已经懂得将来的利益。
192. "Katha.m nu daani puccheyya.m, puthuu sama.nabraahma.ne;
yoha.m ajja pajaanaami, yo attho samparaayiko/
191 “为了我的利益,佛陀来到森林居住,今天我已经懂得在何处施舍能获得大功果。
193. "Atthaaya vata me buddho, vaasaayaa.lavimaagamaa;
yoha.m ajja pajaanaami, yattha dinna.m mahapphala.m/
192 “我要从这村到那村,从这城到那城,四处游荡,向正等觉和法中之妙法顶礼致敬。”
194. "So aha.m vicarissaami, gaamaa gaama.m puraa pura.m;
namassamaano sambuddha.m, dhammassa ca sudhammatan"ti/
10. Aa.lavakasutta.m
如是我闻,从前,世尊曾经住在森林里林主夜叉的地域里。
Eva.m me suta.m: eka.m samaya.m bhagavaa aa.laviya.m viharati aa.lavakassayakkhassa bhavane/
一天,林主夜叉走到世尊那里,对世尊说道:“出来,沙门!”
Atha kho aa.lavako yakkho yena bhagavaa tenupasa^nkami; upasa^nkamitvaa bhagavanta.m etadavoca: "nikkhama, sama.naa"ti/
“遵命,朋友!”世尊走了出来。
"Saadhaavuso"-ti bhagavaa nikkhami/
“进去,沙门!”
"Pavisa, sama.naa"ti/
“遵命,朋友!”世尊走了进去。
"Saadhaavuso"ti bhagavaapaavisi/
第二次,林主夜叉又对世尊说道:“出来,沙门!”
“遵命,朋友!”世尊走了出来。
“进去,沙门!”
“遵命,朋友!”世尊走了进去。
Dutiyampi kho ...pe...
第三次,林主夜叉仍对世尊说道:“出来,沙门!”
tatiyampi kho aa.lavako yakkho bhagavanta.m etada-voca: "nikkhama, sama.naa"ti/
“遵命,朋友!”世尊走了出来。
"Saadhaavuso"ti bhagavaa nikkhami/
“进去,沙门!”
"Pavisa,sama.naa"ti/
“遵命,朋友!”世尊走了进去。
"Saadhaavuso"ti bhagavaa paavisi/
第四次,林主夜叉还是对世尊说道:“出来,沙门!”
Catutthampi kho aa.lavako yakkho bhagavanta.m etadavoca: "nikkhama,sama.naa"ti/
“朋友,我不出来了。你想干什么就干吧!”
"Na khvaaha.m ta.m, aavuso, nikkhamissaami/ Ya.m te kara.niiya.m, ta.mkarohii"ti/
“沙门啊!我要问你一个问题,如果你回答不了,我将捣毁你的思想,撕碎你的心,提起你的双脚,把你扔到恒河对岸去。”
"Pa~nha.m ta.m, sama.na, pucchissaami/ Sace me na byaakarissasi, citta.m vaate khipissaami, hadaya.m vaa te phaalessaami, paadesu vaa gahetvaa paaraga^ngaayakhipissaamii"ti/
“朋友啊!在这神界、魔界和梵界,在这婆罗门、沙门、神和人中间,我还没遇见过谁能捣毁我的思想,撕碎我的心,提起我的双脚,把我扔到恒河对岸。朋友啊!你想问什么就问吧!?
"Na khvaaha.m ta.m, aavuso, passaami sadevake loke samaarake sabrahmakesassama.nabraahma.niyaa pajaaya sadevamanussaaya yo me citta.m vaa khipeyyahadaya.m vaa phaaleyya paadesu vaa gahetvaa paaraga^ngaaya khipeyya/ Api ca tva.m,aavuso, puccha yadaaka^nkhasii"ti/
于是,林主夜叉用偈颂对世尊说道:
Atha kho aa.lavako yakkho bhagavanta.mgaathaaya ajjhabhaasi:
181 “在这世上,什么是人的最宝贵财富?遵行什么,带来幸福?什么味儿最美?什么是人们称说的最好生活?”
183. "Ki.m suudha vitta.m purisassa se.t.tha.m, ki.m su suci.n.na.m sukhamaava-haati;
ki.m su have saadutara.m rasaana.m, katha.m jiivi.m jiivitamaahu se.t.tha.m"/
182 “在这世上,信仰是人的最宝贵财富;遵行正法,带来幸福;真理的味儿最美;智慧的生活是人们称说的最好生活。”
184. "Saddhiidha vitta.m purisassa se.t.tha.m, dhammo suci.n.no sukhamaava-haati;
sacca.m have saadutara.m rasaana.m, pa~n~naajiivi.m jiivitamaahu se.t.tha.m"/
183 “怎样渡过水流?怎样渡过海洋?怎样克服痛苦?怎样获得纯洁?”
185. "Katha.m su tarati ogha.m, katha.m su tarati a.n.nava.m;
katha.m su dukkhamacceti, katha.m su parisujjhati"/
184 “凭信仰渡过水流,凭勤勉渡过海洋,凭勇力【viiriya,原意为“精进”】克服痛苦,凭智慧获得纯洁。”
186. "Saddhaa tarati ogha.m, appamaadena a.n.nava.m;
viiriyena dukkhamacceti, pa~n~naaya parisujjhati"/
185 “怎样获得智慧?怎样获得财富?怎样获得声誉?怎样获得朋友?从这世到那世。怎样临终不悲伤?”
187. "Katha.m su labhate pa~n~na.m, katha.m su vindate dhana.m;
katha.m su kitti.m pappoti, katha.m mittaani ganthati;
asmaa lokaa para.m loka.m, katha.m pecca na socati"/
186 “乐于聆听和信仰达到涅槃的阿罗汉法,勤勉努力,有见识,这样的人能获得智慧。
188. "Saddahaano arahata.m, dhamma.m nibbaanapattiyaa;
sussuusa.m labhate pa~n~na.m, appamatto vicakkha.no/
187 “行为正当,有耐心,有活力的人获得财富,凭真理获得声誉,凭施舍获得朋友。
189. "Patiruupakaarii dhuravaa, u.t.thaataa vindate dhana.m;
saccena kitti.m pappoti, dada.m mittaani ganthati/
188 “有信仰的持家者,具备四法:诚实、公正、坚定、慷慨,他从这世到那世,临终不悲伤。
190. "Yassete caturo dhammaa, saddhassa gharamesino;
sacca.m dhammo dhiti caago, sa ve pecca na socati/
189 “请去问问其他各位沙门、婆罗门:在这世上,是否有比诚实、自制、慷慨、忍耐更重要的美德?”
191. "I^ngha a~n~nepi pucchassu, puthuu sama.nabraahma.ne;
yadi saccaa damaa caagaa, khantyaa bhiyyodha vijjati"/
190 “何必还要去问其他各位沙门、婆罗门呢?现在我已经懂得将来的利益。
192. "Katha.m nu daani puccheyya.m, puthuu sama.nabraahma.ne;
yoha.m ajja pajaanaami, yo attho samparaayiko/
191 “为了我的利益,佛陀来到森林居住,今天我已经懂得在何处施舍能获得大功果。
193. "Atthaaya vata me buddho, vaasaayaa.lavimaagamaa;
yoha.m ajja pajaanaami, yattha dinna.m mahapphala.m/
192 “我要从这村到那村,从这城到那城,四处游荡,向正等觉和法中之妙法顶礼致敬。”
194. "So aha.m vicarissaami, gaamaa gaama.m puraa pura.m;
namassamaano sambuddha.m, dhammassa ca sudhammatan"ti/
-
chaka 赞了这篇日记 2016-09-03 18:26:07